Original

स्पर्धते हि सदा नित्यं सर्वेण जगता सह ।न चान्यं पुरुषं कंचिन्मन्यते मोघदर्शनः ॥ २३ ॥

Segmented

स्पर्धते हि सदा नित्यम् सर्वेण जगता सह न च अन्यम् पुरुषम् कंचिद् मन्यते मोघ-दर्शनः

Analysis

Word Lemma Parse
स्पर्धते स्पृध् pos=v,p=3,n=s,l=lat
हि हि pos=i
सदा सदा pos=i
नित्यम् नित्यम् pos=i
सर्वेण सर्व pos=n,g=n,c=3,n=s
जगता जगन्त् pos=n,g=n,c=3,n=s
सह सह pos=i
pos=i
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
मोघ मोघ pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s