Original

क्व च युद्धविमर्दो वा मन्त्राः सुव्याहृतानि वा ।क्व च भीष्मो गतवया मन्दात्मा कालमोहितः ॥ २२ ॥

Segmented

क्व च युद्ध-विमर्दः वा मन्त्राः सु व्याहृतानि वा क्व च भीष्मो गतवया मन्द-आत्मा काल-मोहितः

Analysis

Word Lemma Parse
क्व क्व pos=i
pos=i
युद्ध युद्ध pos=n,comp=y
विमर्दः विमर्द pos=n,g=m,c=1,n=s
वा वा pos=i
मन्त्राः मन्त्र pos=n,g=m,c=1,n=p
सु सु pos=i
व्याहृतानि व्याहृत pos=n,g=n,c=1,n=p
वा वा pos=i
क्व क्व pos=i
pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
गतवया गतवयस् pos=a,g=m,c=1,n=s
मन्द मन्द pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part