Original

आसाद्य माममोघेषुं गमिष्यन्ति दिशो दश ।पाण्डवाः सहपञ्चालाः शार्दूलं वृषभा इव ॥ २१ ॥

Segmented

आसाद्य माम् अमोघ-इषुम् गमिष्यन्ति दिशो दश पाण्डवाः सह पञ्चालाः शार्दूलम् वृषभा इव

Analysis

Word Lemma Parse
आसाद्य आसादय् pos=vi
माम् मद् pos=n,g=,c=2,n=s
अमोघ अमोघ pos=a,comp=y
इषुम् इषु pos=n,g=m,c=2,n=s
गमिष्यन्ति गम् pos=v,p=3,n=p,l=lrt
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सह सह pos=i
पञ्चालाः पञ्चाल pos=n,g=m,c=1,n=p
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
वृषभा वृषभ pos=n,g=m,c=1,n=p
इव इव pos=i