Original

रथानां क्व च विज्ञानं क्व च भीष्मोऽल्पचेतनः ।अहमावारयिष्यामि पाण्डवानामनीकिनीम् ॥ २० ॥

Segmented

रथानाम् क्व च विज्ञानम् क्व च भीष्मो अल्प-चेतनः अहम् आवारयिष्यामि पाण्डवानाम् अनीकिनीम्

Analysis

Word Lemma Parse
रथानाम् रथ pos=n,g=m,c=6,n=p
क्व क्व pos=i
pos=i
विज्ञानम् विज्ञान pos=n,g=n,c=1,n=s
क्व क्व pos=i
pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
अल्प अल्प pos=a,comp=y
चेतनः चेतना pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
आवारयिष्यामि आवारय् pos=v,p=1,n=s,l=lrt
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकिनीम् अनीकिनी pos=n,g=f,c=2,n=s