Original

बलवन्तौ नरव्याघ्रौ दृढक्रोधौ प्रहारिणौ ।गान्धारमुख्यौ तरुणौ दर्शनीयौ महाबलौ ॥ २ ॥

Segmented

बलवन्तौ नर-व्याघ्रौ दृढ-क्रोधौ प्रहारिणौ गान्धार-मुख्यौ तरुणौ दर्शनीयौ महा-बलौ

Analysis

Word Lemma Parse
बलवन्तौ बलवत् pos=a,g=m,c=1,n=d
नर नर pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
दृढ दृढ pos=a,comp=y
क्रोधौ क्रोध pos=n,g=m,c=1,n=d
प्रहारिणौ प्रहारिन् pos=a,g=m,c=1,n=d
गान्धार गान्धार pos=n,comp=y
मुख्यौ मुख्य pos=a,g=m,c=1,n=d
तरुणौ तरुण pos=a,g=m,c=1,n=d
दर्शनीयौ दर्शनीय pos=a,g=m,c=1,n=d
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d