Original

एषां द्वैधं समुत्पन्नं योधानां युधि भारत ।तेजोवधो नः क्रियते प्रत्यक्षेण विशेषतः ॥ १९ ॥

Segmented

एषाम् द्वैधम् समुत्पन्नम् योधानाम् युधि भारत तेजः-वधः नः क्रियते प्रत्यक्षेण विशेषतः

Analysis

Word Lemma Parse
एषाम् इदम् pos=n,g=m,c=6,n=p
द्वैधम् द्वैध pos=n,g=n,c=1,n=s
समुत्पन्नम् समुत्पद् pos=va,g=n,c=1,n=s,f=part
योधानाम् योध pos=n,g=m,c=6,n=p
युधि युध् pos=n,g=f,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
तेजः तेजस् pos=n,comp=y
वधः वध pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
क्रियते कृ pos=v,p=3,n=s,l=lat
प्रत्यक्षेण प्रत्यक्ष pos=n,g=n,c=3,n=s
विशेषतः विशेषतः pos=i