Original

दुर्योधन महाबाहो साधु सम्यगवेक्ष्यताम् ।त्यज्यतां दुष्टभावोऽयं भीष्मः किल्बिषकृत्तव ॥ १७ ॥

Segmented

दुर्योधन महा-बाहो साधु सम्यग् अवेक्ष्यताम् त्यज्यताम् दुष्ट-भावः ऽयम् भीष्मः किल्बिष-कृत् तव

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
साधु साधु pos=a,g=n,c=2,n=s
सम्यग् सम्यक् pos=i
अवेक्ष्यताम् अवेक्ष् pos=v,p=3,n=s,l=lot
त्यज्यताम् त्यज् pos=v,p=3,n=s,l=lot
दुष्ट दुष् pos=va,comp=y,f=part
भावः भाव pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
किल्बिष किल्बिष pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s