Original

यथेच्छकं स्वयंग्राहाद्रथानतिरथांस्तथा ।कामद्वेषसमायुक्तो मोहात्प्रकुरुते भवान् ॥ १६ ॥

Segmented

यथेच्छकम् स्वयंग्राहाद् रथान् अतिरथान् तथा काम-द्वेष-समायुक्तः मोहात् प्रकुरुते भवान्

Analysis

Word Lemma Parse
यथेच्छकम् यथेच्छक pos=a,g=n,c=2,n=s
स्वयंग्राहाद् स्वयंग्राह pos=n,g=m,c=5,n=s
रथान् रथ pos=n,g=m,c=2,n=p
अतिरथान् अतिरथ pos=n,g=m,c=2,n=p
तथा तथा pos=i
काम काम pos=n,comp=y
द्वेष द्वेष pos=n,comp=y
समायुक्तः समायुज् pos=va,g=m,c=1,n=s,f=part
मोहात् मोह pos=n,g=m,c=5,n=s
प्रकुरुते प्रकृ pos=v,p=3,n=s,l=lat
भवान् भवत् pos=a,g=m,c=1,n=s