Original

बलज्येष्ठं स्मृतं क्षत्रं मन्त्रज्येष्ठा द्विजातयः ।धनज्येष्ठाः स्मृता वैश्याः शूद्रास्तु वयसाधिकाः ॥ १५ ॥

Segmented

बल-ज्येष्ठम् स्मृतम् क्षत्रम् मन्त्र-ज्येष्ठाः द्विजातयः धन-ज्येष्ठाः स्मृता वैश्याः शूद्राः तु वयसा अधिकाः

Analysis

Word Lemma Parse
बल बल pos=n,comp=y
ज्येष्ठम् ज्येष्ठ pos=a,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
मन्त्र मन्त्र pos=n,comp=y
ज्येष्ठाः ज्येष्ठ pos=a,g=m,c=1,n=p
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p
धन धन pos=n,comp=y
ज्येष्ठाः ज्येष्ठ pos=a,g=m,c=1,n=p
स्मृता स्मृ pos=va,g=m,c=1,n=p,f=part
वैश्याः वैश्य pos=n,g=m,c=1,n=p
शूद्राः शूद्र pos=n,g=m,c=1,n=p
तु तु pos=i
वयसा वयस् pos=n,g=n,c=3,n=s
अधिकाः अधिक pos=a,g=m,c=1,n=p