Original

न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः ।महारथत्वं संख्यातुं शक्यं क्षत्रस्य कौरव ॥ १४ ॥

Segmented

न हायनैः न पलितैः न वित्तैः न च बन्धुभिः महा-रथ-त्वम् संख्यातुम् शक्यम् क्षत्रस्य कौरव

Analysis

Word Lemma Parse
pos=i
हायनैः हायन pos=n,g=m,c=3,n=p
pos=i
पलितैः पलित pos=n,g=n,c=3,n=p
pos=i
वित्तैः वित्त pos=n,g=n,c=3,n=p
pos=i
pos=i
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथ रथ pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
संख्यातुम् संख्या pos=vi
शक्यम् शक्य pos=a,g=n,c=1,n=s
क्षत्रस्य क्षत्र pos=n,g=n,c=6,n=s
कौरव कौरव pos=n,g=m,c=8,n=s