Original

को हि नाम समानेषु राजसूदात्तकर्मसु ।तेजोवधमिमं कुर्याद्विभेदयिषुराहवे ।यथा त्वं गुणनिर्देशादपराधं चिकीर्षसि ॥ १३ ॥

Segmented

को हि नाम समानेषु राजसु उदात्त-कर्मसु तेजः-वधम् इमम् कुर्याद् विभेदयिषुः आहवे यथा त्वम् गुण-निर्देशात् अपराधम् चिकीर्षसि

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
नाम नाम pos=i
समानेषु समान pos=a,g=m,c=7,n=p
राजसु राजन् pos=n,g=m,c=7,n=p
उदात्त उदात्त pos=a,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
तेजः तेजस् pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
विभेदयिषुः विभेदयिषु pos=a,g=m,c=1,n=s
आहवे आहव pos=n,g=m,c=7,n=s
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
गुण गुण pos=n,comp=y
निर्देशात् निर्देश pos=n,g=m,c=5,n=s
अपराधम् अपराध pos=n,g=m,c=2,n=s
चिकीर्षसि चिकीर्ष् pos=v,p=2,n=s,l=lat