Original

सर्वस्य जगतश्चैव गाङ्गेय न मृषा वदे ।कुरूणामहितो नित्यं न च राजावबुध्यते ॥ १२ ॥

Segmented

सर्वस्य जगतः च एव गाङ्गेय न मृषा वदे कुरूणाम् अहितो नित्यम् न च राजा अवबुध्यते

Analysis

Word Lemma Parse
सर्वस्य सर्व pos=n,g=n,c=6,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
pos=i
एव एव pos=i
गाङ्गेय गाङ्गेय pos=n,g=m,c=8,n=s
pos=i
मृषा मृषा pos=i
वदे वद् pos=v,p=1,n=s,l=lat
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अहितो अहित pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
pos=i
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
अवबुध्यते अवबुध् pos=v,p=3,n=s,l=lat