Original

त्वं तु मां मन्यसेऽशक्तं यथा कापुरुषं तथा ।भवानर्धरथो मह्यं मतो नास्त्यत्र संशयः ॥ ११ ॥

Segmented

त्वम् तु माम् मन्यसे ऽशक्तम् यथा कापुरुषम् तथा भवान् अर्धरथो मह्यम् मतो न अस्ति अत्र संशयः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
ऽशक्तम् अशक्त pos=a,g=m,c=2,n=s
यथा यथा pos=i
कापुरुषम् कापुरुष pos=n,g=m,c=2,n=s
तथा तथा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
अर्धरथो अर्धरथ pos=n,g=m,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s