Original

पितामह यथेष्टं मां वाक्शरैरुपकृन्तसि ।अनागसं सदा द्वेषादेवमेव पदे पदे ।मर्षयामि च तत्सर्वं दुर्योधनकृतेन वै ॥ १० ॥

Segmented

पितामह यथेष्टम् माम् वाच्-शरैः उपकृन्तसि अनागसम् सदा द्वेषाद् एवम् एव पदे पदे मर्षयामि च तत् सर्वम् दुर्योधन-कृतेन वै

Analysis

Word Lemma Parse
पितामह पितामह pos=n,g=m,c=8,n=s
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
वाच् वाच् pos=n,comp=y
शरैः शर pos=n,g=m,c=3,n=p
उपकृन्तसि उपकृत् pos=v,p=2,n=s,l=lat
अनागसम् अनागस् pos=a,g=m,c=2,n=s
सदा सदा pos=i
द्वेषाद् द्वेष pos=n,g=m,c=5,n=s
एवम् एवम् pos=i
एव एव pos=i
पदे पद pos=n,g=n,c=7,n=s
पदे पद pos=n,g=n,c=7,n=s
मर्षयामि मर्षय् pos=v,p=1,n=s,l=lat
pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
दुर्योधन दुर्योधन pos=n,comp=y
कृतेन कृत pos=n,g=n,c=3,n=s
वै वै pos=i