Original

भीष्म उवाच ।अचलो वृषकश्चैव भ्रातरौ सहितावुभौ ।रथौ तव दुराधर्षौ शत्रून्विध्वंसयिष्यतः ॥ १ ॥

Segmented

भीष्म उवाच अचलो वृषकः च एव भ्रातरौ सहितौ उभौ रथौ तव दुराधर्षौ शत्रून् विध्वंसयिष्यतः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अचलो अचल pos=n,g=m,c=1,n=s
वृषकः वृषक pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
सहितौ सहित pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
रथौ रथ pos=n,g=m,c=1,n=d
तव त्वद् pos=n,g=,c=6,n=s
दुराधर्षौ दुराधर्ष pos=a,g=m,c=1,n=d
शत्रून् शत्रु pos=n,g=m,c=2,n=p
विध्वंसयिष्यतः विध्वंसय् pos=v,p=3,n=d,l=lrt