Original

हन्यादेकरथेनैव देवानामपि वाहिनीम् ।वपुष्मांस्तलघोषेण स्फोटयेदपि पर्वतान् ॥ ९ ॥

Segmented

हन्याद् एक-रथेन एव देवानाम् अपि वाहिनीम् वपुष्मान् तल-घोषेण स्फोटयेद् अपि पर्वतान्

Analysis

Word Lemma Parse
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
एक एक pos=n,comp=y
रथेन रथ pos=n,g=m,c=3,n=s
एव एव pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
अपि अपि pos=i
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
वपुष्मान् वपुष्मत् pos=a,g=m,c=1,n=s
तल तल pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
स्फोटयेद् स्फोटय् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
पर्वतान् पर्वत pos=n,g=m,c=2,n=p