Original

जीवितं प्रियमत्यर्थमायुष्कामः सदा द्विजः ।न ह्यस्य सदृशः कश्चिदुभयोः सेनयोरपि ॥ ८ ॥

Segmented

जीवितम् प्रियम् अत्यर्थम् आयुष्कामः सदा द्विजः न हि अस्य सदृशः कश्चिद् उभयोः सेनयोः अपि

Analysis

Word Lemma Parse
जीवितम् जीवित pos=n,g=n,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
अत्यर्थम् अत्यर्थम् pos=i
आयुष्कामः आयुष्काम pos=a,g=m,c=1,n=s
सदा सदा pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सदृशः सदृश pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
उभयोः उभय pos=a,g=f,c=7,n=d
सेनयोः सेना pos=n,g=f,c=7,n=d
अपि अपि pos=i