Original

क्रोधस्तेजश्च तपसा संभृतोऽऽश्रमवासिना ।द्रोणेनानुगृहीतश्च दिव्यैरस्त्रैरुदारधीः ॥ ६ ॥

Segmented

क्रोधः तेजः च तपसा संभृतो द्रोणेन अनुगृहीतः च दिव्यैः अस्त्रैः उदार-धीः

Analysis

Word Lemma Parse
क्रोधः क्रोध pos=n,g=m,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
संभृतो सम्भृ pos=va,g=m,c=1,n=s,f=part
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
अनुगृहीतः अनुग्रह् pos=va,g=m,c=1,n=s,f=part
pos=i
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
उदार उदार pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s