Original

नैष शक्यो मया वीरः संख्यातुं रथसत्तमः ।निर्दहेदपि लोकांस्त्रीनिच्छन्नेष महायशाः ॥ ५ ॥

Segmented

न एष शक्यो मया वीरः संख्यातुम् रथ-सत्तमः निर्दहेद् अपि लोकान् त्रीन् इच्छन्न् एष महा-यशाः

Analysis

Word Lemma Parse
pos=i
एष एतद् pos=n,g=m,c=1,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
वीरः वीर pos=n,g=m,c=1,n=s
संख्यातुम् संख्या pos=vi
रथ रथ pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
निर्दहेद् निर्दह् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
इच्छन्न् इष् pos=va,g=m,c=1,n=s,f=part
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s