Original

एतस्य हि महाराज यथा गाण्डीवधन्वनः ।शरासनाद्विनिर्मुक्ताः संसक्ता यान्ति सायकाः ॥ ४ ॥

Segmented

एतस्य हि महा-राज यथा गाण्डीवधन्वनः शरासनाद् विनिर्मुक्ताः संसक्ता यान्ति सायकाः

Analysis

Word Lemma Parse
एतस्य एतद् pos=n,g=m,c=6,n=s
हि हि pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यथा यथा pos=i
गाण्डीवधन्वनः गाण्डीवधन्वन् pos=n,g=m,c=6,n=s
शरासनाद् शरासन pos=n,g=n,c=5,n=s
विनिर्मुक्ताः विनिर्मुच् pos=va,g=m,c=1,n=p,f=part
संसक्ता संसञ्ज् pos=va,g=m,c=1,n=p,f=part
यान्ति या pos=v,p=3,n=p,l=lat
सायकाः सायक pos=n,g=m,c=1,n=p