Original

एतेन युद्धमभवत्पुरा गाण्डीवधन्वनः ।दिवसान्सुबहून्राजन्नुभयोर्जयगृद्धिनोः ॥ ३६ ॥

Segmented

एतेन युद्धम् अभवत् पुरा गाण्डीवधन्वनः दिवसान् सु बहून् राजन्न् उभयोः जय-गृद्धिन्

Analysis

Word Lemma Parse
एतेन एतद् pos=n,g=n,c=3,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i
गाण्डीवधन्वनः गाण्डीवधन्वन् pos=n,g=m,c=6,n=s
दिवसान् दिवस pos=n,g=m,c=2,n=p
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
उभयोः उभय pos=a,g=m,c=6,n=d
जय जय pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=m,c=6,n=d