Original

प्राग्ज्योतिषाधिपो वीरो भगदत्तः प्रतापवान् ।गजाङ्कुशधरश्रेष्ठो रथे चैव विशारदः ॥ ३५ ॥

Segmented

प्राग्ज्योतिष-अधिपः वीरो भगदत्तः प्रतापवान् गज-अङ्कुश-धर-श्रेष्ठः रथे च एव विशारदः

Analysis

Word Lemma Parse
प्राग्ज्योतिष प्राग्ज्योतिष pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
भगदत्तः भगदत्त pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
गज गज pos=n,comp=y
अङ्कुश अङ्कुश pos=n,comp=y
धर धर pos=a,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
रथे रथ pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
विशारदः विशारद pos=a,g=m,c=1,n=s