Original

अलायुधो राक्षसेन्द्रः क्रूरकर्मा महाबलः ।हनिष्यति परान्राजन्पूर्ववैरमनुस्मरन् ॥ ३३ ॥

Segmented

अलायुधो राक्षस-इन्द्रः क्रूर-कर्मा महा-बलः हनिष्यति परान् राजन् पूर्व-वैरम् अनुस्मरन्

Analysis

Word Lemma Parse
अलायुधो अलायुध pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
क्रूर क्रूर pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
हनिष्यति हन् pos=v,p=3,n=s,l=lrt
परान् पर pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पूर्व पूर्व pos=n,comp=y
वैरम् वैर pos=n,g=n,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part