Original

एष चारिषु विक्रान्तः कर्म सत्पुरुषोचितम् ।कर्ता विमर्दे सुमहत्त्वदर्थे पुरुषोत्तमः ॥ ३२ ॥

Segmented

एष चारिषु विक्रान्तः कर्म सत्-पुरुष-उचितम् कर्ता विमर्दे सु महत् त्वद्-अर्थे पुरुष-उत्तमः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
चारिषु चारिन् pos=n,g=m,c=7,n=p
विक्रान्तः विक्रम् pos=va,g=m,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
सत् सत् pos=a,comp=y
पुरुष पुरुष pos=n,comp=y
उचितम् उचित pos=a,g=n,c=2,n=s
कर्ता कृ pos=v,p=3,n=s,l=lrt
विमर्दे विमर्द pos=n,g=m,c=7,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
त्वद् त्वद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
पुरुष पुरुष pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s