Original

एतस्य समरं दृष्ट्वा न व्यथास्ति कथंचन ।उत्स्मयन्नभ्युपैत्येष परान्रथपथे स्थितान् ॥ ३१ ॥

Segmented

एतस्य समरम् दृष्ट्वा न व्यथा अस्ति कथंचन उत्स्मयन्न् अभ्युपैति एष परान् रथ-पथे स्थितान्

Analysis

Word Lemma Parse
एतस्य एतद् pos=n,g=m,c=6,n=s
समरम् समर pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
pos=i
व्यथा व्यथा pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
कथंचन कथंचन pos=i
उत्स्मयन्न् उत्स्मि pos=va,g=m,c=1,n=s,f=part
अभ्युपैति अभ्युपे pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
परान् पर pos=n,g=m,c=2,n=p
रथ रथ pos=n,comp=y
पथे पथ pos=n,g=m,c=7,n=s
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part