Original

सेनापतिर्महाराज सत्यवांस्ते महारथः ।रणेष्वद्भुतकर्मा च रथः पररथारुजः ॥ ३० ॥

Segmented

सेनापतिः महा-राज सत्यवन्त् ते महा-रथः रणेषु अद्भुत-कर्मा च रथः पर-रथ-आरुजः

Analysis

Word Lemma Parse
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सत्यवन्त् सत्यवन्त् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
रणेषु रण pos=n,g=m,c=7,n=p
अद्भुत अद्भुत pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
pos=i
रथः रथ pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
रथ रथ pos=n,comp=y
आरुजः आरुज pos=a,g=m,c=1,n=s