Original

द्रोणपुत्रो महेष्वासः सर्वेषामति धन्विनाम् ।समरे चित्रयोधी च दृढास्त्रश्च महारथः ॥ ३ ॥

Segmented

द्रोणपुत्रो महा-इष्वासः सर्वेषाम् अति धन्विनाम् समरे चित्र-योधी च दृढ-अस्त्रः च महा-रथः

Analysis

Word Lemma Parse
द्रोणपुत्रो द्रोणपुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
अति अति pos=i
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p
समरे समर pos=n,g=n,c=7,n=s
चित्र चित्र pos=a,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s
pos=i
दृढ दृढ pos=a,comp=y
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s