Original

न ह्येष समरं प्राप्य निवर्तेत कथंचन ।यथा सततगो राजन्नाभिहत्य परान्रणे ॥ २९ ॥

Segmented

न हि एष समरम् प्राप्य निवर्तेत कथंचन यथा सततगो राजन् न अभिहत्य परान् रणे

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
समरम् समर pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
निवर्तेत निवृत् pos=v,p=3,n=s,l=vidhilin
कथंचन कथंचन pos=i
यथा यथा pos=i
सततगो सततग pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अभिहत्य अभिहन् pos=vi
परान् पर pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s