Original

बाह्लीकोऽतिरथश्चैव समरे चानिवर्तिता ।मम राजन्मतो युद्धे शूरो वैवस्वतोपमः ॥ २८ ॥

Segmented

बाह्लीको अतिरथः च एव समरे च अनिवर्तिता मम राजन् मतः युद्धे शूरो वैवस्वत-उपमः

Analysis

Word Lemma Parse
बाह्लीको वाह्लीक pos=n,g=m,c=1,n=s
अतिरथः अतिरथ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
समरे समर pos=n,g=n,c=7,n=s
pos=i
अनिवर्तिता अनिवर्तितृ pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
शूरो शूर pos=n,g=m,c=1,n=s
वैवस्वत वैवस्वत pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s