Original

एष विक्रान्तयोधी च चित्रयोधी च संगरे ।वीतभीश्चापि ते राजञ्शात्रवैः सह योत्स्यते ॥ २७ ॥

Segmented

एष विक्रम्-योधी च चित्र-योधी च संगरे वीत-भीः च अपि ते राजञ् शात्रवैः सह योत्स्यते

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
विक्रम् विक्रम् pos=va,comp=y,f=part
योधी योधिन् pos=a,g=m,c=1,n=s
pos=i
चित्र चित्र pos=a,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s
pos=i
संगरे संगर pos=n,g=m,c=7,n=s
वीत वी pos=va,comp=y,f=part
भीः भी pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शात्रवैः शात्रव pos=n,g=m,c=3,n=p
सह सह pos=i
योत्स्यते युध् pos=v,p=3,n=s,l=lrt