Original

रथ एष महाराज मतो मम नरर्षभः ।त्वदर्थे त्यक्ष्यति प्राणान्सह सैन्यो महारणे ॥ २६ ॥

Segmented

रथ एष महा-राज मतो मम नर-ऋषभः त्वद्-अर्थे त्यक्ष्यति प्राणान् सह सैन्यो महा-रणे

Analysis

Word Lemma Parse
रथ रथ pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
त्यक्ष्यति त्यज् pos=v,p=3,n=s,l=lrt
प्राणान् प्राण pos=n,g=m,c=2,n=p
सह सह pos=i
सैन्यो सैन्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s