Original

एष योत्स्यति संग्रामे गजस्कन्धविशारदः ।रथेन वा महाबाहुः क्षपयञ्शत्रुवाहिनीम् ॥ २५ ॥

Segmented

एष योत्स्यति संग्रामे गज-स्कन्ध-विशारदः रथेन वा महा-बाहुः क्षपयञ् शत्रु-वाहिनीम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
योत्स्यति युध् pos=v,p=3,n=s,l=lrt
संग्रामे संग्राम pos=n,g=m,c=7,n=s
गज गज pos=n,comp=y
स्कन्ध स्कन्ध pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
रथेन रथ pos=n,g=m,c=3,n=s
वा वा pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
क्षपयञ् क्षपय् pos=va,g=m,c=1,n=s,f=part
शत्रु शत्रु pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s