Original

जलसंधो महातेजा राजन्रथवरस्तव ।त्यक्ष्यते समरे प्राणान्मागधः परवीरहा ॥ २४ ॥

Segmented

जलसंधो महा-तेजाः राजन् रथ-वरः ते त्यक्ष्यते समरे प्राणान् मागधः पर-वीर-हा

Analysis

Word Lemma Parse
जलसंधो जलसंध pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
रथ रथ pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
त्यक्ष्यते त्यज् pos=v,p=3,n=s,l=lrt
समरे समर pos=n,g=m,c=7,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
मागधः मागध pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s