Original

वृषसेनो रथाग्र्यस्ते कर्णपुत्रो महारथः ।प्रधक्ष्यति रिपूणां ते बलानि बलिनां वरः ॥ २३ ॥

Segmented

वृषसेनो रथ-अग्र्यः ते कर्ण-पुत्रः महा-रथः प्रधक्ष्यति रिपूणाम् ते बलानि बलिनाम् वरः

Analysis

Word Lemma Parse
वृषसेनो वृषसेन pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
अग्र्यः अग्र्य pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कर्ण कर्ण pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
प्रधक्ष्यति प्रदह् pos=v,p=3,n=s,l=lrt
रिपूणाम् रिपु pos=n,g=m,c=6,n=p
ते त्वद् pos=n,g=,c=6,n=s
बलानि बल pos=n,g=n,c=2,n=p
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s