Original

एतस्य योधा राजेन्द्र विचित्रकवचायुधाः ।विचरिष्यन्ति संग्रामे निघ्नन्तः शात्रवांस्तव ॥ २२ ॥

Segmented

एतस्य योधा राज-इन्द्र विचित्र-कवच-आयुधाः विचरिष्यन्ति संग्रामे निघ्नन्तः शात्रवान् ते

Analysis

Word Lemma Parse
एतस्य एतद् pos=n,g=m,c=6,n=s
योधा योध pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
विचित्र विचित्र pos=a,comp=y
कवच कवच pos=n,comp=y
आयुधाः आयुध pos=n,g=m,c=1,n=p
विचरिष्यन्ति विचर् pos=v,p=3,n=p,l=lrt
संग्रामे संग्राम pos=n,g=m,c=7,n=s
निघ्नन्तः निहन् pos=va,g=m,c=1,n=p,f=part
शात्रवान् शात्रव pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s