Original

सत्यव्रतो रथवरो राजपुत्रो महारथः ।तव राजन्रिपुबले कालवत्प्रचरिष्यति ॥ २१ ॥

Segmented

सत्यव्रतो रथ-वरः राज-पुत्रः महा-रथः तव राजन् रिपु-बले काल-वत् प्रचरिष्यति

Analysis

Word Lemma Parse
सत्यव्रतो सत्यव्रत pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
रिपु रिपु pos=n,comp=y
बले बल pos=n,g=n,c=7,n=s
काल काल pos=n,comp=y
वत् वत् pos=i
प्रचरिष्यति प्रचर् pos=v,p=3,n=s,l=lrt