Original

स्वेन सैन्येन सहितः प्रतपञ्शत्रुवाहिनीम् ।प्रधक्ष्यति स पाञ्चालान्कक्षं कृष्णगतिर्यथा ॥ २० ॥

Segmented

स्वेन सैन्येन सहितः प्रतपञ् शत्रु-वाहिनीम् प्रधक्ष्यति स पाञ्चालान् कक्षम् कृष्णगतिः यथा

Analysis

Word Lemma Parse
स्वेन स्व pos=a,g=n,c=3,n=s
सैन्येन सैन्य pos=n,g=n,c=3,n=s
सहितः सहित pos=a,g=m,c=1,n=s
प्रतपञ् प्रतप् pos=va,g=m,c=1,n=s,f=part
शत्रु शत्रु pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
प्रधक्ष्यति प्रदह् pos=v,p=3,n=s,l=lrt
pos=i
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
कक्षम् कक्ष pos=n,g=m,c=2,n=s
कृष्णगतिः कृष्णगति pos=n,g=m,c=1,n=s
यथा यथा pos=i