Original

एतस्य सैन्या दुर्धर्षाः समरेऽप्रतियायिनः ।विकृतायुधभूयिष्ठा वायुवेगसमा जवे ॥ २ ॥

Segmented

एतस्य सैन्या दुर्धर्षाः समरे ऽप्रतियायिनः विकृत-आयुध-भूयिष्ठाः वायु-वेग-समाः जवे

Analysis

Word Lemma Parse
एतस्य एतद् pos=n,g=m,c=6,n=s
सैन्या सैन्य pos=n,g=m,c=1,n=p
दुर्धर्षाः दुर्धर्ष pos=a,g=m,c=1,n=p
समरे समर pos=n,g=n,c=7,n=s
ऽप्रतियायिनः अप्रतियायिन् pos=a,g=m,c=1,n=p
विकृत विकृ pos=va,comp=y,f=part
आयुध आयुध pos=n,comp=y
भूयिष्ठाः भूयिष्ठ pos=a,g=m,c=1,n=p
वायु वायु pos=n,comp=y
वेग वेग pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
जवे जव pos=n,g=m,c=7,n=s