Original

हन्यादेकरथेनैव देवगन्धर्वदानवान् ।एकीभूतानपि रणे दिव्यैरस्त्रैः प्रतापवान् ॥ १८ ॥

Segmented

हन्याद् एक-रथेन एव देव-गन्धर्व-दानवान् एकीभूतान् अपि रणे दिव्यैः अस्त्रैः प्रतापवान्

Analysis

Word Lemma Parse
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
एक एक pos=n,comp=y
रथेन रथ pos=n,g=m,c=3,n=s
एव एव pos=i
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
दानवान् दानव pos=n,g=m,c=2,n=p
एकीभूतान् एकीभू pos=va,g=m,c=2,n=p,f=part
अपि अपि pos=i
रणे रण pos=n,g=m,c=7,n=s
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s