Original

श्लाघत्येष सदा वीरः पार्थस्य गुणविस्तरैः ।पुत्रादभ्यधिकं चैव भारद्वाजोऽनुपश्यति ॥ १७ ॥

Segmented

श्लाघति एष सदा वीरः पार्थस्य गुण-विस्तरैः पुत्राद् अभ्यधिकम् च एव भारद्वाजो ऽनुपश्यति

Analysis

Word Lemma Parse
श्लाघति श्लाघ् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
सदा सदा pos=i
वीरः वीर pos=n,g=m,c=1,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
गुण गुण pos=n,comp=y
विस्तरैः विस्तर pos=n,g=m,c=3,n=p
पुत्राद् पुत्र pos=n,g=m,c=5,n=s
अभ्यधिकम् अभ्यधिक pos=a,g=m,c=2,n=s
pos=i
एव एव pos=i
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
ऽनुपश्यति अनुपश् pos=v,p=3,n=s,l=lat