Original

नैष जातु महेष्वासः पार्थमक्लिष्टकारिणम् ।हन्यादाचार्यकं दीप्तं संस्मृत्य गुणनिर्जितम् ॥ १६ ॥

Segmented

न एष जातु महा-इष्वासः पार्थम् अक्लिष्ट-कारिणम् हन्याद् आचार्यकम् दीप्तम् संस्मृत्य गुण-निर्जितम्

Analysis

Word Lemma Parse
pos=i
एष एतद् pos=n,g=m,c=1,n=s
जातु जातु pos=i
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कारिणम् कारिन् pos=a,g=m,c=2,n=s
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
आचार्यकम् आचार्यक pos=n,g=n,c=2,n=s
दीप्तम् दीप् pos=va,g=n,c=2,n=s,f=part
संस्मृत्य संस्मृ pos=vi
गुण गुण pos=n,comp=y
निर्जितम् निर्जि pos=va,g=n,c=2,n=s,f=part