Original

सर्वमूर्धाभिषिक्तानामाचार्यः स्थविरो गुरुः ।गच्छेदन्तं सृञ्जयानां प्रियस्त्वस्य धनंजयः ॥ १५ ॥

Segmented

सर्व-मूर्धाभिषिक्तानाम् आचार्यः स्थविरो गुरुः गच्छेद् अन्तम् सृञ्जयानाम् प्रियः तु अस्य धनंजयः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
मूर्धाभिषिक्तानाम् मूर्धाभिषिक्त pos=n,g=m,c=6,n=p
आचार्यः आचार्य pos=n,g=m,c=1,n=s
स्थविरो स्थविर pos=a,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
अन्तम् अन्त pos=n,g=m,c=2,n=s
सृञ्जयानाम् सृञ्जय pos=n,g=m,c=6,n=p
प्रियः प्रिय pos=a,g=m,c=1,n=s
तु तु pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s