Original

अस्त्रवेगानिलोद्धूतः सेनाकक्षेन्धनोत्थितः ।पाण्डुपुत्रस्य सैन्यानि प्रधक्ष्यति जये धृतः ॥ १३ ॥

Segmented

अस्त्र-वेग-अनिल-उद्धूतः सेना-कक्ष-इन्धन-उत्थितः पाण्डु-पुत्रस्य सैन्यानि प्रधक्ष्यति जये धृतः

Analysis

Word Lemma Parse
अस्त्र अस्त्र pos=n,comp=y
वेग वेग pos=n,comp=y
अनिल अनिल pos=n,comp=y
उद्धूतः उद्धू pos=va,g=m,c=1,n=s,f=part
सेना सेना pos=n,comp=y
कक्ष कक्ष pos=n,comp=y
इन्धन इन्धन pos=n,comp=y
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
पाण्डु पाण्डु pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
प्रधक्ष्यति प्रदह् pos=v,p=3,n=s,l=lrt
जये जय pos=n,g=m,c=7,n=s
धृतः धृ pos=va,g=m,c=1,n=s,f=part