Original

पिता त्वस्य महातेजा वृद्धोऽपि युवभिर्वरः ।रणे कर्म महत्कर्ता तत्र मे नास्ति संशयः ॥ १२ ॥

Segmented

पिता तु अस्य महा-तेजाः वृद्धो ऽपि युवभिः वरः रणे कर्म महत् कर्ता तत्र मे न अस्ति संशयः

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
तु तु pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
युवभिः युवन् pos=n,g=m,c=3,n=p
वरः वर pos=a,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
कर्ता कृ pos=v,p=3,n=s,l=lrt
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
संशयः संशय pos=n,g=m,c=1,n=s