Original

युगान्ताग्निसमः क्रोधे सिंहग्रीवो महामतिः ।एष भारत युद्धस्य पृष्ठं संशमयिष्यति ॥ ११ ॥

Segmented

युगान्त-अग्नि-समः क्रोधे सिंह-ग्रीवः महामतिः एष भारत युद्धस्य पृष्ठम् संशमयिष्यति

Analysis

Word Lemma Parse
युगान्त युगान्त pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
क्रोधे क्रोध pos=n,g=m,c=7,n=s
सिंह सिंह pos=n,comp=y
ग्रीवः ग्रीवा pos=n,g=m,c=1,n=s
महामतिः महामति pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
भारत भारत pos=n,g=m,c=8,n=s
युद्धस्य युद्ध pos=n,g=n,c=6,n=s
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
संशमयिष्यति संशमय् pos=v,p=3,n=s,l=lrt