Original

असंख्येयगुणो वीरः प्रहर्ता दारुणद्युतिः ।दण्डपाणिरिवासह्यः कालवत्प्रचरिष्यति ॥ १० ॥

Segmented

असंख्येय-गुणः वीरः प्रहर्ता दारुण-द्युतिः दण्डपाणिः इव असह्यः काल-वत् प्रचरिष्यति

Analysis

Word Lemma Parse
असंख्येय असंख्येय pos=a,comp=y
गुणः गुण pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
प्रहर्ता प्रहर्तृ pos=n,g=m,c=1,n=s
दारुण दारुण pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
दण्डपाणिः दण्डपाणि pos=n,g=m,c=1,n=s
इव इव pos=i
असह्यः असह्य pos=a,g=m,c=1,n=s
काल काल pos=n,comp=y
वत् वत् pos=i
प्रचरिष्यति प्रचर् pos=v,p=3,n=s,l=lrt