Original

भीष्म उवाच ।शकुनिर्मातुलस्तेऽसौ रथ एको नराधिप ।प्रसज्य पाण्डवैर्वैरं योत्स्यते नात्र संशयः ॥ १ ॥

Segmented

भीष्म उवाच शकुनिः मातुलः ते ऽसौ रथ एको नराधिप प्रसज्य पाण्डवैः वैरम् योत्स्यते न अत्र संशयः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शकुनिः शकुनि pos=n,g=m,c=1,n=s
मातुलः मातुल pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
रथ रथ pos=n,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
प्रसज्य प्रसञ्ज् pos=vi
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
वैरम् वैर pos=n,g=n,c=2,n=s
योत्स्यते युध् pos=v,p=3,n=s,l=lrt
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s