Original

त्रिगर्ता भ्रातरः पञ्च रथोदारा मता मम ।कृतवैराश्च पार्थेन विराटनगरे तदा ॥ ९ ॥

Segmented

त्रिगर्ता भ्रातरः पञ्च रथ-उदाराः मता मम कृत-वैराः च पार्थेन विराट-नगरे तदा

Analysis

Word Lemma Parse
त्रिगर्ता त्रिगर्त pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
उदाराः उदार pos=a,g=m,c=1,n=p
मता मन् pos=va,g=m,c=1,n=p,f=part
मम मद् pos=n,g=,c=6,n=s
कृत कृ pos=va,comp=y,f=part
वैराः वैर pos=n,g=m,c=1,n=p
pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
विराट विराट pos=n,comp=y
नगरे नगर pos=n,g=n,c=7,n=s
तदा तदा pos=i