Original

एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं प्रधक्ष्यतः ।गदाप्रासासिनाराचैस्तोमरैश्च भुजच्युतैः ॥ ७ ॥

Segmented

एतौ तौ पुरुष-व्याघ्रौ रिपु-सैन्यम् प्रधक्ष्यतः गदा-प्रास-असि-नाराचैः तोमरैः च भुज-च्युतैः

Analysis

Word Lemma Parse
एतौ एतद् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
पुरुष पुरुष pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
रिपु रिपु pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
प्रधक्ष्यतः प्रदह् pos=v,p=3,n=d,l=lrt
गदा गदा pos=n,comp=y
प्रास प्रास pos=n,comp=y
असि असि pos=n,comp=y
नाराचैः नाराच pos=n,g=m,c=3,n=p
तोमरैः तोमर pos=n,g=m,c=3,n=p
pos=i
भुज भुज pos=n,comp=y
च्युतैः च्यु pos=va,g=m,c=3,n=p,f=part