Original

कृतवैरः पुरा चैव सहदेवेन पार्थिवः ।योत्स्यते सततं राजंस्तवार्थे कुरुसत्तम ॥ ५ ॥

Segmented

कृत-वैरः पुरा च एव सहदेवेन पार्थिवः योत्स्यते सततम् राजन् ते अर्थे कुरु-सत्तम

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
वैरः वैर pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
pos=i
एव एव pos=i
सहदेवेन सहदेव pos=n,g=m,c=3,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
योत्स्यते युध् pos=v,p=3,n=s,l=lrt
सततम् सततम् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
कुरु कुरु pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s